A 178-6 Mallādarśa
Manuscript culture infobox
Filmed in: A 178/6
Title: Mallādarśa
Dimensions: 31 x 15.5 cm x 51 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 4/1534
Remarks:
Reel No. A 178/6
Inventory No. 34343
Title Śivatāṇḍavaṭīkā Mallādarśa
Remarks
Author Premanidhi
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 31 x 15.5 cm
Binding Hole none
Folios 51
Lines per Folio 11–13
Foliation figures in both margins with marginal title mallādarśa
Place of Deposit NAK
Accession No. 4/1534
Manuscript Features
Excerpts
Beginning of the commentary
śrī .. .. pataye namaḥ
śrīdakṣiṇāmūrttaye namaḥ
svabhaktatvābhāve py aparasuraraktatvavirahāt
svapālyatvaṃ matvā ruciratamakāmā nanu janam,
prayacchata(!) tvayy apy akṛtavasatīn satvarataraṃ
prabhuṃ māhiṣmatyāḥ kam api bhaja cetaḥ pratidinaṃ 1
kauberyāṃ diśi tākamety abhidhayā khyāto hi kaścid girir
gaṇḍakyā savi⟨sa⟩dhe sti tatra nṛpatiḥ śrīsāhamallo bhavat
yaṃ prāpya tridivādhinātha†tarutā caṃdratvatirmmāśutā†
saṃdehaṃ bahuvedino pi manujā ākalpam āpedire 2
(fol. 1v1–3)
Beginning of the root text
śrīgaṇādhipataye namaḥ
dakṣiṇāmūrttir uvāca
atha vakṣyāmi deveśi paramādbhutakāraṇaṃ
yan nā(!) kasyacid ākhyataṃ(!) [ta]t te vakṣyāmi sāṃpratam 1
śṛṇuṣvaikamanā kāṃte mattamā⟨ṃ⟩ta[ṃ]gagāmini
navyavastuparijñānaṃ pṛthak pṛthag yatha(!) tathā 2
(fol. 4v5–6)
End of the root text
pūrvoktair eva tair dravyair vilikhya dhārayet sudhīḥ
dhvajopari tu saṃdhāryaṃ manojñāṃ labhate striyaṃ
iti te hi samākhyāte yaṃtraṃ kanyāpradaṃ śive
nābhaktāya dātavyaṃ deyaṃ bhaktebhya eva ca
kaṃnyāpradayaṃtraṃ || (fol. 51r8–9)
End of the commentary
tatra bhaktasyāpi śravaṇam asya praktaṃ(!) tatrābhakto pi na pratiṣedhyaḥ tatpratiṣedhīkaraṇo pi śāstrārthāpracyavād iti śaṃkāṃ nirasitum āha eveti evam anyatrāpi nyāsaḥ iti kanyāpradaṃ yaṃtraṃ paṃcamaṃ atha vaśyayaṃtram āha svāmīti svāmipadārtham upadarśayati prabhur ityādinā prabhuḥ pṛthvīpatiḥ svasevyaḥ bharttrā strīvaśīkaraṇam apy ato yaṃtrād anuṣṭeyam astīti tāsām api svāmitvam uktaṃ janakaḥ utpā- (fol. 51v11–52r1; the rest of the folio is blank)
Sub-colophon of the root text
iti sarvataṃtrottame dakṣiṇāmūrttipārvatīsaṃvāde dvādaśaḥ paṭalaḥ (fol. 21r6)
śrīśivatāṃḍave navakoṣṭakayaṃtrakathano nāma trayodaśaḥ paṭalaḥ (fol. 44v9)
Microfilm Details
Reel No. A 178/6
Date of Filming 25-10-1971
Exposures 56
Used Copy Kathmandu (scan)
Type of Film positive
Remarks
Catalogued by MD
Date 11-07-2013