A 178-6 Mallādarśa

Manuscript culture infobox

Filmed in: A 178/6
Title: Mallādarśa
Dimensions: 31 x 15.5 cm x 51 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 4/1534
Remarks:


Reel No. A 178/6

Inventory No. 34343

Title Śivatāṇḍavaṭīkā Mallādarśa

Remarks

Author Premanidhi

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 31 x 15.5 cm

Binding Hole none

Folios 51

Lines per Folio 11–13

Foliation figures in both margins with marginal title mallādarśa

Place of Deposit NAK

Accession No. 4/1534

Manuscript Features

Excerpts

Beginning of the commentary

śrī .. .. pataye namaḥ
śrīdakṣiṇāmūrttaye namaḥ

svabhaktatvābhāve py aparasuraraktatvavirahāt
svapālyatvaṃ matvā ruciratamakāmā nanu janam,
prayacchata(!) tvayy apy akṛtavasatīn satvarataraṃ
prabhuṃ māhiṣmatyāḥ kam api bhaja cetaḥ pratidinaṃ 1

kauberyāṃ diśi tākamety abhidhayā khyāto hi kaścid girir
gaṇḍakyā savi⟨sa⟩dhe sti tatra nṛpatiḥ śrīsāhamallo bhavat
yaṃ prāpya tridivādhinātha†tarutā caṃdratvatirmmāśutā†
saṃdehaṃ bahuvedino pi manujā ākalpam āpedire 2 (fol. 1v1–3)

Beginning of the root text

śrīgaṇādhipataye namaḥ

dakṣiṇāmūrttir uvāca

atha vakṣyāmi deveśi paramādbhutakāraṇaṃ
yan nā(!) kasyacid ākhyataṃ(!) [ta]t te vakṣyāmi sāṃpratam 1

śṛṇuṣvaikamanā kāṃte mattamā⟨ṃ⟩ta[ṃ]gagāmini
navyavastuparijñānaṃ pṛthak pṛthag yatha(!) tathā 2 (fol. 4v5–6)

End of the root text

pūrvoktair eva tair dravyair vilikhya dhārayet sudhīḥ
dhvajopari tu saṃdhāryaṃ manojñāṃ labhate striyaṃ

iti te hi samākhyāte yaṃtraṃ kanyāpradaṃ śive
nābhaktāya dātavyaṃ deyaṃ bhaktebhya eva ca

kaṃnyāpradayaṃtraṃ || (fol. 51r8–9)

End of the commentary

tatra bhaktasyāpi śravaṇam asya praktaṃ(!) tatrābhakto pi na pratiṣedhyaḥ tatpratiṣedhīkaraṇo pi śāstrārthāpracyavād iti śaṃkāṃ nirasitum āha eveti evam anyatrāpi nyāsaḥ iti kanyāpradaṃ yaṃtraṃ paṃcamaṃ atha vaśyayaṃtram āha svāmīti svāmipadārtham upadarśayati prabhur ityādinā prabhuḥ pṛthvīpatiḥ svasevyaḥ bharttrā strīvaśīkaraṇam apy ato yaṃtrād anuṣṭeyam astīti tāsām api svāmitvam uktaṃ janakaḥ utpā- (fol. 51v11–52r1; the rest of the folio is blank)

Sub-colophon of the root text

iti sarvataṃtrottame dakṣiṇāmūrttipārvatīsaṃvāde dvādaśaḥ paṭalaḥ (fol. 21r6)

śrīśivatāṃḍave navakoṣṭakayaṃtrakathano nāma trayodaśaḥ paṭalaḥ (fol. 44v9)

Microfilm Details

Reel No. A 178/6

Date of Filming 25-10-1971

Exposures 56

Used Copy Kathmandu (scan)

Type of Film positive

Remarks

Catalogued by MD

Date 11-07-2013